Skip to main content

Swami Vivekananda

Comments

Popular posts from this blog

संस्कृतेनैव संस्कृतिः - पूज्यश्री ओङ्कारानन्द महास्वामिनः

ओं श्रीगुरुभ्यो नमः पूज्यश्री ओङ्कारानन्द महास्वामिनः संस्कृतेनैव संस्कृतिः   (कोयम्प ु री नगरे विकृतिनाम - संवत्सरे चातुर्मासस्य व्रतपुण्यकाले , विद्यार्थिनां कृते संस्कृतभाषया कृतस्य अनुग्रहभाषणसारः) संस्कृतभाषायाः महिमा सर्वे जानन्ति एव। सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया इति वदामः वयम् ।   अस्माकं देशस्य संस्कृति विषयाः सर्वे संस्कृत भाषायाम ् एव वर्तन्ते इति वयं जानीमः। यद्यपि प्रान्तीय भाषासु अपि अस्माकं संस्कृति विषयाः बहवः सन्ति , तथापि तस्याः मूलं तु संस्कृतभाषा एव , इत्यस्मिन ् विषये यस्यकस्यापि द्वितीयः अभिप्रायः न भवत्येव। तस्मात् संस्कृतभाषायाः प्रवर्धनार्थ म् इतोऽपि सर्वजनेषु संस्कृतभाषा प्रचारार्थं यत् प्रयत्नम् अस्माभिः क्रियते तस्मिन् विषये अस्माकं मनसि केचन विषयाः संस्थापनीयाः।   अस्माकं शास्त्रं वेदः एव । वेदः नाम ज्ञानम् इत्यर्थः। ज्ञानस्य विषयः कः ? ज्ञानस्य विषयः घटः अपि भवति। ज्ञानस्य विषयः उपनेत्रमपि भवति। ज्ञानस्य विषयः बहवः सन्ति। तथापि वेदः इति वदामः चेत् , अतीन्द्रियः विषयः ज्ञानम् एव वेदः उपदिशति। तत्र कश्चन श्लोकः वर्तते।   प्रत्यक्षेणानुमित्या