Skip to main content

Posts

Showing posts from 2021

संस्कृतेनैव संस्कृतिः - पूज्यश्री ओङ्कारानन्द महास्वामिनः

ओं श्रीगुरुभ्यो नमः पूज्यश्री ओङ्कारानन्द महास्वामिनः संस्कृतेनैव संस्कृतिः   (कोयम्प ु री नगरे विकृतिनाम - संवत्सरे चातुर्मासस्य व्रतपुण्यकाले , विद्यार्थिनां कृते संस्कृतभाषया कृतस्य अनुग्रहभाषणसारः) संस्कृतभाषायाः महिमा सर्वे जानन्ति एव। सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया इति वदामः वयम् ।   अस्माकं देशस्य संस्कृति विषयाः सर्वे संस्कृत भाषायाम ् एव वर्तन्ते इति वयं जानीमः। यद्यपि प्रान्तीय भाषासु अपि अस्माकं संस्कृति विषयाः बहवः सन्ति , तथापि तस्याः मूलं तु संस्कृतभाषा एव , इत्यस्मिन ् विषये यस्यकस्यापि द्वितीयः अभिप्रायः न भवत्येव। तस्मात् संस्कृतभाषायाः प्रवर्धनार्थ म् इतोऽपि सर्वजनेषु संस्कृतभाषा प्रचारार्थं यत् प्रयत्नम् अस्माभिः क्रियते तस्मिन् विषये अस्माकं मनसि केचन विषयाः संस्थापनीयाः।   अस्माकं शास्त्रं वेदः एव । वेदः नाम ज्ञानम् इत्यर्थः। ज्ञानस्य विषयः कः ? ज्ञानस्य विषयः घटः अपि भवति। ज्ञानस्य विषयः उपनेत्रमपि भवति। ज्ञानस्य विषयः बहवः सन्ति। तथापि वेदः इति वदामः चेत् , अतीन्द्रियः विषयः ज्ञानम् एव वेदः उपदिशति। तत्र कश्चन श्लोकः वर्तते।   प्रत्यक्षेणानुमित्या

Science in Sanskrit

  Science in Sanskrit Dr.S.Krishna Kumar Orthopaedic Surgeon, KKOH Nagercoil 629003 director@kkoh.in  Parvathipuram,           Sanskrit is a divine language. The language was spoken by God directly to the sages. It remained as a spoken language for a long time. It was Panini in 600 BC who gave the language a precise and logical grammar. He also provided the language with a script. Sanskrit has the maximum number of aksharas when compared with any language in the world. Vedas, Mantras, Upanishat etc comprise only 5% of Sanskrit literature. More than 95% of the texts in Sanskrit deals with science. Name any field of science, there is a scientific literature in Sanskrit!           India was a world leader of science from the Vedic Period until the twelfth century. But, the twelfth century invasion destroyed universities of Nalanda, Vikramashila and Odantpuri plunging India into dark.            In771AD, The Caliph of Bagdad ordered translation of a few texts from Sanskrit to Arab. The im

pravesha Audio

pravesha Grammar 1, 2,3 books

Yesterday = Tomorrow By Srimati. G.N.Praveena - Part 1

Yesterday = Tomorrow By Srimati. Praveena - Part 1

Swami Vivekananda

Swami Vivekananda

Swami Vivekananda

Swami Vivekananda

Swami Vivekananda

Learn Samskrita(Sanskrit) through Tamil Class-1, ஸம்ஸ்க்ருதம் எளிய தமிழில்

Learn Samskrita(Sanskrit) through Tamil Class-1, ஸம்ஸ்க்ருதம் எளிய தமிழில்

தேசிய எழுச்சிக்கு இன்றைய தேவை கீதையும், ஸம்ஸ்க்ருதமுமே, திரு. R.B.V.S. மணியன் அவர்களின் சிறப்புரை.

 

Samskrita Speech on Madhura Bhasha Samskritam by Kumari. Krishna Balachandran

  Madhura Bhasha Samskritam - Samskrit Speech